C 19-5 Nīlalohitatantra

Manuscript culture infobox

Filmed in: C 19/5
Title: Nīlalohitatantra
Dimensions: 33 x 10.5 cm x 22 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 178
Remarks:

Reel No. C 19/5

Inventory No. 47555

Title Nīlatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged on the left margin

Size 33.0 x 10.5 cm

Binding Hole

Folios 22

Lines per Folio 9–10

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit Kaisher Library

Accession No. 178

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning

-maḥ śrīnīrasarasvatyai ||    ||

anekaiś ca vajrayogiṇIgaṇaiḥ | śvetācale vajrayoginā | pītācale vajrayoginā | raktācarena ca vajrayogināḥ ||    || calena ca vajrayoginā || mohavadyā ca vajrayoginyā || pīṇḍena vadyā ca vajrayoginyā || nāgavadyā ca vajrayoginyā || īṣyā vajrayoginyā || (fol. 1v1–2)

End

bījenāpi vinā dhyāyād ekacitte samāhitaḥ |
piban bhujan svapai tiṣṭhan gacchet saṃkramann api ||

sarvvāvasthāsthitā yogi bhāvayed devatāstutiṃ || (fol. 22v4–5)

Sub-colophons

iti śrīnīratantre kallavīrākhye caṇḍaroṣaṇe pātālakhaṇḍe tantrāvatāraṇa/// śce prathamaḥ paṭalaḥ ||    || (fol. 2r4–5)

iti śrīnīratantre kallavī/// caṇḍaroṣaṇe pātālakhaṇḍe maṇḍalapūjāvidhi dvitīyaḥ paṭalaḥ || 2 || (fol. 3r4–5)

Colophon

iti śrīnīratantre kallavīrākhye śrīcaṇḍaroṣaṇe pātālakhaṇḍe devīsādhana saptadaśa paṭalaḥ saṃpūrṇṇac cāyaṃ graṃthaḥ || miti || śubhaḥ || (fol. 22r6)

Microfilm Details

Reel No. C 19/5

Date of Filming 02-12-1975

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 23-11-2006