C 19-5 Nīlalohitatantra
Manuscript culture infobox
Filmed in: C 19/5
Title: Nīlalohitatantra
Dimensions: 33 x 10.5 cm x 22 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 178
Remarks:
Reel No. C 19/5
Inventory No. 47555
Title Nīlatantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, damaged on the left margin
Size 33.0 x 10.5 cm
Binding Hole
Folios 22
Lines per Folio 9–10
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit Kaisher Library
Accession No. 178
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
-maḥ śrīnīrasarasvatyai || ||
anekaiś ca vajrayogiṇIgaṇaiḥ | śvetācale vajrayoginā | pītācale vajrayoginā | raktācarena ca vajrayogināḥ || || calena ca vajrayoginā || mohavadyā ca vajrayoginyā || pīṇḍena vadyā ca vajrayoginyā || nāgavadyā ca vajrayoginyā || īṣyā vajrayoginyā || (fol. 1v1–2)
End
bījenāpi vinā dhyāyād ekacitte samāhitaḥ |
piban bhujan svapai tiṣṭhan gacchet saṃkramann api ||
sarvvāvasthāsthitā yogi bhāvayed devatāstutiṃ || (fol. 22v4–5)
Sub-colophons
iti śrīnīratantre kallavīrākhye caṇḍaroṣaṇe pātālakhaṇḍe tantrāvatāraṇa/// śce prathamaḥ paṭalaḥ || || (fol. 2r4–5)
iti śrīnīratantre kallavī/// caṇḍaroṣaṇe pātālakhaṇḍe maṇḍalapūjāvidhi dvitīyaḥ paṭalaḥ || 2 || (fol. 3r4–5)
Colophon
iti śrīnīratantre kallavīrākhye śrīcaṇḍaroṣaṇe pātālakhaṇḍe devīsādhana saptadaśa paṭalaḥ saṃpūrṇṇac cāyaṃ graṃthaḥ || miti || śubhaḥ || (fol. 22r6)
Microfilm Details
Reel No. C 19/5
Date of Filming 02-12-1975
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 23-11-2006